B 359-26 Ātharvaṇamahāśānti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/26
Title: Ātharvaṇamahāśānti
Dimensions: 26.7 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4428
Remarks:
Reel No. B 359-26 Inventory No. 5197
Title Ātharvaṇamahāśāntiprayoga
Remarks assigned to the Atharvaveda
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.7 x 11.1 cm
Folios 12
Lines per Folio 11
Foliation figures in the verso, on the upper left-hand margin under the abbreviation śānti and in the lower right-hand margin
Place of Deposit NAK
Accession No. 5/4428
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṃ namo atharvavedāya namḥ || ||
mahāśāntiṃ pravakṣ[y]āmi yāṃ prāpya mahatīṃ śriyam ||
brāhmaṇa[[ḥ]] kṣatiyo vāpi vaiśyo vāpy upasarpati || 1 ||
brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛtivī jayam ||
sarvatas tu samṛddhiṃ ca vaiśyaḥ mamicī ga[c]chati || 2 ||
divyaṃ vā pārthivaṃ vāpi-antarikṣam athāpi vā ||
mahāśāṃtiṃ śamayati anyad vā bhayam ucchritam || 3 ||
ārogyam arthaṃ putrāṃś ca anumitraṃ tathaiva ca ||
saubhāgyaṃ ca samṛddhiṃ ca mahāśāmtiṃ praya[c]chati || 4 || (fol. 1v1–4)
End
aṣṭādaśagaṇaiḥ sarvair mahāśānti[[ḥ]] smṛtā budhaiḥ ||
ekādaśagaṇā[[ḥ] proktā śānti(!) nityā manīṣibhiḥ ||
namo rakṣobhyo namo mahārakṣobhyo namo mahārakṣādhipatibhyaḥ ||
namo gaṇēbhyo namo mahāgaṇebhyo namo mahāgaṇapatibhyaḥ ||
āyuṣyaṃ gaṇaṃ hutv ayi †saṃpātāni na pati† ||
rājā dadyād grāmaṃ sahato rāja vadas tathā ||
brāhmaṇo daśagā dadyād †adranvāhaṃ† tatoditaṃ ||
yathoktāṃ dakṣiṇāṃ dadyād saphalaṃ phalam aśnuta [ta]t sakalaṃ phalam aśnuta iti || (fol. 12r1–4)
Colophon
ity atharvavede gaṇarathagrahagajāśvasarvaśāntisaṃgrahaḥ || || (fol. 13r4–5)
Microfilm Details
Reel No. B 359/26
Date of Filming 26-10-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 13-07-2009
Bibliography