B 359-26 Ātharvaṇamahāśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/26
Title: Ātharvaṇamahāśānti
Dimensions: 26.7 x 11.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4428
Remarks:


Reel No. B 359-26 Inventory No. 5197

Title Ātharvaṇamahāśāntiprayoga

Remarks assigned to the Atharvaveda

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 11.1 cm

Folios 12

Lines per Folio 11

Foliation figures in the verso, on the upper left-hand margin under the abbreviation śānti and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4428

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

oṃ namo atharvavedāya namḥ || ||

mahāśāntiṃ pravakṣ[y]āmi yāṃ prāpya mahatīṃ śriyam ||

brāhmaṇa[[ḥ]] kṣatiyo vāpi vaiśyo vāpy upasarpati || 1 ||

brāhmaṇaḥ sarvakāmāptiṃ kṣatriyaḥ pṛtivī jayam ||

sarvatas tu samṛddhiṃ ca vaiśyaḥ mamicī ga[c]chati || 2 ||

divyaṃ vā pārthivaṃ vāpi-antarikṣam athāpi vā ||

mahāśāṃtiṃ śamayati anyad vā bhayam ucchritam || 3 ||

ārogyam arthaṃ putrāṃś ca anumitraṃ tathaiva ca ||

saubhāgyaṃ ca samṛddhiṃ ca mahāśāmtiṃ praya[c]chati || 4 || (fol. 1v1–4)

End

aṣṭādaśagaṇaiḥ sarvair mahāśānti[[ḥ]] smṛtā budhaiḥ ||

ekādaśagaṇā[[ḥ] proktā śānti(!) nityā manīṣibhiḥ ||

namo rakṣobhyo namo mahārakṣobhyo namo mahārakṣādhipatibhyaḥ ||

namo gaṇēbhyo namo mahāgaṇebhyo namo mahāgaṇapatibhyaḥ ||

āyuṣyaṃ gaṇaṃ hutv ayi †saṃpātāni na pati† ||

rājā dadyād grāmaṃ sahato rāja vadas tathā ||

brāhmaṇo daśagā dadyād †adranvāhaṃ† tatoditaṃ ||

yathoktāṃ dakṣiṇāṃ dadyād saphalaṃ phalam aśnuta [ta]t sakalaṃ phalam aśnuta iti || (fol. 12r1–4)

Colophon

ity atharvavede gaṇarathagrahagajāśvasarvaśāntisaṃgrahaḥ || || (fol. 13r4–5)

Microfilm Details

Reel No. B 359/26

Date of Filming 26-10-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-07-2009

Bibliography